Original

तमुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम् ।वर्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन् ॥ ११ ॥

Segmented

तम् उत्पत्य अन्तरिक्ष-स्थम् देवानाम् उपरि स्थितम् वर्मिणो विबुधाः सर्वे नाना शस्त्रैः अवाकिरन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उत्पत्य उत्पत् pos=vi
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
उपरि उपरि pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
वर्मिणो वर्मिन् pos=a,g=m,c=1,n=p
विबुधाः विबुध pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
नाना नाना pos=i
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
अवाकिरन् अवकृ pos=v,p=3,n=p,l=lan