Original

ननाद चोच्चैर्बलवान्महामेघरवः खगः ।वध्यमानः सुरगणैः सर्वभूतानि भीषयन् ।उत्पपात महावीर्यः पक्षिराट्परवीरहा ॥ १० ॥

Segmented

ननाद च उच्चैस् बलवान् महा-मेघ-रवः खगः वध्यमानः सुर-गणैः सर्व-भूतानि भीषयन् उत्पपात महा-वीर्यः पक्षिराट् पर-वीर-हा

Analysis

Word Lemma Parse
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i
उच्चैस् उच्चैस् pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
मेघ मेघ pos=n,comp=y
रवः रव pos=n,g=m,c=1,n=s
खगः खग pos=n,g=m,c=1,n=s
वध्यमानः वध् pos=va,g=m,c=1,n=s,f=part
सुर सुर pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
भीषयन् भीषय् pos=va,g=m,c=1,n=s,f=part
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
पक्षिराट् पक्षिराज् pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s