Original

सूत उवाच ।ततस्तस्मिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे ।गरुत्मान्पक्षिराट्तूर्णं संप्राप्तो विबुधान्प्रति ॥ १ ॥

Segmented

सूत उवाच ततस् तस्मिन् द्विजश्रेष्ठ समुदीर्णे तथाविधे गरुत्मान् पक्षिराट् तूर्णम् सम्प्राप्तो विबुधान् प्रति

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
समुदीर्णे समुदीर् pos=va,g=m,c=7,n=s,f=part
तथाविधे तथाविध pos=a,g=m,c=7,n=s
गरुत्मान् गरुत्मन्त् pos=n,g=m,c=1,n=s
पक्षिराट् पक्षिराज् pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
विबुधान् विबुध pos=n,g=m,c=2,n=p
प्रति प्रति pos=i