Original

प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान् ।क्लिश्यमानान्मन्दबलान्गोष्पदे संप्लुतोदके ॥ ९ ॥

Segmented

प्रलीनान् स्वेषु इव अङ्गेषु निराहारान् तपोधनान् क्लिश्यमानान् मन्द-बलान् गोष्पदे संप्लुत-उदके

Analysis

Word Lemma Parse
प्रलीनान् प्रली pos=va,g=m,c=2,n=p,f=part
स्वेषु स्व pos=a,g=n,c=7,n=p
इव इव pos=i
अङ्गेषु अङ्ग pos=n,g=n,c=7,n=p
निराहारान् निराहार pos=a,g=m,c=2,n=p
तपोधनान् तपोधन pos=a,g=m,c=2,n=p
क्लिश्यमानान् क्लिश् pos=va,g=m,c=2,n=p,f=part
मन्द मन्द pos=a,comp=y
बलान् बल pos=n,g=m,c=2,n=p
गोष्पदे गोष्पद pos=n,g=n,c=7,n=s
संप्लुत सम्प्लु pos=va,comp=y,f=part
उदके उदक pos=n,g=n,c=7,n=s