Original

अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरपर्वणः ।पलाशवृन्तिकामेकां सहितान्वहतः पथि ॥ ८ ॥

Segmented

अथ अपश्यत् ऋषीन् ह्रस्वान् अङ्गुष्ठ-उदर-पर्वन् पलाश-वृन्तिकाम् एकाम् सहितान् वहतः पथि

Analysis

Word Lemma Parse
अथ अथ pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
ह्रस्वान् ह्रस्व pos=a,g=m,c=2,n=p
अङ्गुष्ठ अङ्गुष्ठ pos=n,comp=y
उदर उदर pos=n,comp=y
पर्वन् पर्वन् pos=n,g=m,c=2,n=p
पलाश पलाश pos=n,comp=y
वृन्तिकाम् वृन्तिका pos=n,g=f,c=2,n=s
एकाम् एक pos=n,g=f,c=2,n=s
सहितान् सहित pos=a,g=m,c=2,n=p
वहतः वह् pos=va,g=m,c=2,n=p,f=part
पथि पथिन् pos=n,g=m,c=7,n=s