Original

शक्रस्तु वीर्यसदृशमिध्मभारं गिरिप्रभम् ।समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः ॥ ७ ॥

Segmented

शक्रः तु वीर्य-सदृशम् इध्म-भारम् गिरि-प्रभम् समुद्यम्य आनयामास न अतिकृच्छ्रात् इव प्रभुः

Analysis

Word Lemma Parse
शक्रः शक्र pos=n,g=m,c=1,n=s
तु तु pos=i
वीर्य वीर्य pos=n,comp=y
सदृशम् सदृश pos=a,g=m,c=2,n=s
इध्म इध्म pos=n,comp=y
भारम् भार pos=n,g=m,c=2,n=s
गिरि गिरि pos=n,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
समुद्यम्य समुद्यम् pos=vi
आनयामास आनी pos=v,p=3,n=s,l=lit
pos=i
अतिकृच्छ्रात् अतिकृच्छ्र pos=n,g=m,c=5,n=s
इव इव pos=i
प्रभुः प्रभु pos=a,g=m,c=1,n=s