Original

तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह ।मुनयो वालखिल्याश्च ये चान्ये देवतागणाः ॥ ६ ॥

Segmented

तत्र इध्म-आनयने शक्रो नियुक्तः कश्यपेन ह मुनयो वालखिल्याः च ये च अन्ये देवता-गणाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
इध्म इध्म pos=n,comp=y
आनयने आनयन pos=n,g=n,c=7,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
नियुक्तः नियुज् pos=va,g=m,c=1,n=s,f=part
कश्यपेन कश्यप pos=n,g=m,c=3,n=s
pos=i
मुनयो मुनि pos=n,g=m,c=1,n=p
वालखिल्याः वालखिल्य pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
देवता देवता pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p