Original

यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः ।साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल ॥ ५ ॥

Segmented

यजतः पुत्र-कामस्य कश्यपस्य प्रजापतेः साहाय्यम् ऋषयो देवा गन्धर्वाः च ददुः किल

Analysis

Word Lemma Parse
यजतः यज् pos=va,g=m,c=6,n=s,f=part
पुत्र पुत्र pos=n,comp=y
कामस्य काम pos=n,g=m,c=6,n=s
कश्यपस्य कश्यप pos=n,g=m,c=6,n=s
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
साहाय्यम् साहाय्य pos=n,g=n,c=2,n=s
ऋषयो ऋषि pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
pos=i
ददुः दा pos=v,p=3,n=p,l=lit
किल किल pos=i