Original

सूत उवाच ।विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि ।शृणु मे वदतः सर्वमेतत्संक्षेपतो द्विज ॥ ४ ॥

Segmented

सूत उवाच विषयो ऽयम् पुराणस्य यन् माम् त्वम् परिपृच्छसि शृणु मे वदतः सर्वम् एतत् संक्षेपतो द्विज

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विषयो विषय pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
पुराणस्य पुराण pos=n,g=n,c=6,n=s
यन् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
वदतः वद् pos=va,g=m,c=6,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
संक्षेपतो संक्षेप pos=n,g=m,c=5,n=s
द्विज द्विज pos=n,g=m,c=8,n=s