Original

पतत्रीणां तु गरुड इन्द्रत्वेनाभ्यषिच्यत ।तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन ॥ ३५ ॥

Segmented

पतत्रीणाम् तु गरुड इन्द्र-त्वेन अभ्यषिच्यत तस्य एतत् कर्म सु महत् श्रूयताम् भृगुनन्दन

Analysis

Word Lemma Parse
पतत्रीणाम् पतत्रि pos=n,g=m,c=6,n=p
तु तु pos=i
गरुड गरुड pos=n,g=m,c=1,n=s
इन्द्र इन्द्र pos=n,comp=y
त्वेन त्व pos=n,g=n,c=3,n=s
अभ्यषिच्यत अभिषिच् pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
भृगुनन्दन भृगुनन्दन pos=n,g=m,c=8,n=s