Original

जनयामास पुत्रौ द्वावरुणं गरुडं तथा ।अरुणस्तयोस्तु विकल आदित्यस्य पुरःसरः ॥ ३४ ॥

Segmented

जनयामास पुत्रौ द्वौ अरुणम् गरुडम् तथा अरुणः तयोः तु विकल आदित्यस्य पुरःसरः

Analysis

Word Lemma Parse
जनयामास जनय् pos=v,p=3,n=s,l=lit
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
द्वौ द्वि pos=n,g=m,c=2,n=d
अरुणम् अरुण pos=n,g=m,c=2,n=s
गरुडम् गरुड pos=n,g=m,c=2,n=s
तथा तथा pos=i
अरुणः अरुण pos=n,g=m,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
तु तु pos=i
विकल विकल pos=a,g=m,c=1,n=s
आदित्यस्य आदित्य pos=n,g=m,c=6,n=s
पुरःसरः पुरःसर pos=n,g=m,c=1,n=s