Original

एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम् ।विनता चापि सिद्धार्था बभूव मुदिता तदा ॥ ३३ ॥

Segmented

एवम् उक्तो जगाम इन्द्रः निर्विशङ्कः त्रिविष्टपम् विनता च अपि सिद्ध-अर्था बभूव मुदिता तदा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
जगाम गम् pos=v,p=3,n=s,l=lit
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
निर्विशङ्कः निर्विशङ्क pos=a,g=m,c=1,n=s
त्रिविष्टपम् त्रिविष्टप pos=n,g=n,c=2,n=s
विनता विनता pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
सिद्ध सिध् pos=va,comp=y,f=part
अर्था अर्थ pos=n,g=f,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
मुदिता मुद् pos=va,g=f,c=1,n=s,f=part
तदा तदा pos=i