Original

न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः ।न चावमान्या दर्पात्ते वाग्विषा भृशकोपनाः ॥ ३२ ॥

Segmented

न च अपि एवम् त्वया भूयः क्षेप्तव्या ब्रह्म-वादिनः न च अवमन् दर्पात् ते वाच्-विषाः भृश-कोपनाः

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
एवम् एवम् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
भूयः भूयस् pos=i
क्षेप्तव्या क्षिप् pos=va,g=m,c=1,n=p,f=krtya
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
pos=i
pos=i
अवमन् अवमन् pos=va,g=m,c=1,n=p,f=krtya
दर्पात् दर्प pos=n,g=m,c=5,n=s
ते त्वद् pos=n,g=,c=6,n=s
वाच् वाच् pos=n,comp=y
विषाः विष pos=n,g=m,c=1,n=p
भृश भृश pos=a,comp=y
कोपनाः कोपन pos=a,g=m,c=1,n=p