Original

नैताभ्यां भविता दोषः सकाशात्ते पुरंदर ।व्येतु ते शक्र संतापस्त्वमेवेन्द्रो भविष्यसि ॥ ३१ ॥

Segmented

न एताभ्याम् भविता दोषः सकाशात् ते पुरंदर व्येतु ते शक्र संतापः त्वम् एव इन्द्रः भविष्यसि

Analysis

Word Lemma Parse
pos=i
एताभ्याम् एतद् pos=n,g=m,c=3,n=d
भविता भू pos=v,p=3,n=s,l=lrt
दोषः दोष pos=n,g=m,c=1,n=s
सकाशात् सकाश pos=n,g=m,c=5,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुरंदर पुरंदर pos=n,g=m,c=8,n=s
व्येतु वी pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
शक्र शक्र pos=n,g=m,c=8,n=s
संतापः संताप pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt