Original

कथं च कामचारी स कामवीर्यश्च खेचरः ।एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते ॥ ३ ॥

Segmented

कथम् च काम-चारी स काम-वीर्यः च खेचरः एतद् इच्छामि अहम् श्रोतुम् पुराणे यदि पठ्यते

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
काम काम pos=n,comp=y
चारी चारिन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
pos=i
खेचरः खेचर pos=n,g=m,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
पुराणे पुराण pos=n,g=n,c=7,n=s
यदि यदि pos=i
पठ्यते पठ् pos=v,p=3,n=s,l=lat