Original

एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति ।लोकसंभावितो वीरः कामवीर्यो विहंगमः ॥ २९ ॥

Segmented

एकः सर्व-पतत्रि इन्द्र-त्वम् कारयिष्यति लोक-संभावितः वीरः काम-वीर्यः विहंगमः

Analysis

Word Lemma Parse
एकः एक pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
पतत्रि पतत्रि pos=n,g=m,c=6,n=p
इन्द्र इन्द्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
कारयिष्यति कारय् pos=v,p=3,n=s,l=lrt
लोक लोक pos=n,comp=y
संभावितः सम्भावय् pos=va,g=m,c=1,n=s,f=part
वीरः वीर pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
विहंगमः विहंगम pos=n,g=m,c=1,n=s