Original

आरम्भः सफलो देवि भवितायं तवेप्सितः ।जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ ॥ २६ ॥

Segmented

आरम्भः सफलो देवि भविता अयम् ते ईप्सितः जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवन-ईश्वरौ

Analysis

Word Lemma Parse
आरम्भः आरम्भ pos=n,g=m,c=1,n=s
सफलो सफल pos=a,g=m,c=1,n=s
देवि देवी pos=n,g=f,c=8,n=s
भविता भू pos=v,p=3,n=s,l=lrt
अयम् इदम् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ईप्सितः ईप्सय् pos=va,g=m,c=1,n=s,f=part
जनयिष्यसि जनय् pos=v,p=2,n=s,l=lrt
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
द्वौ द्वि pos=n,g=m,c=2,n=d
वीरौ वीर pos=n,g=m,c=2,n=d
त्रिभुवन त्रिभुवन pos=n,comp=y
ईश्वरौ ईश्वर pos=n,g=m,c=2,n=d