Original

तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः ।उपचक्राम भर्तारं तामुवाचाथ कश्यपः ॥ २५ ॥

Segmented

तपः तप्त्वा व्रत-परा स्नाता पुंसवने शुचिः उपचक्राम भर्तारम् ताम् उवाच अथ कश्यपः

Analysis

Word Lemma Parse
तपः तपस् pos=n,g=n,c=2,n=s
तप्त्वा तप् pos=vi
व्रत व्रत pos=n,comp=y
परा पर pos=n,g=f,c=1,n=s
स्नाता स्ना pos=va,g=f,c=1,n=s,f=part
पुंसवने पुंसवन pos=n,g=n,c=7,n=s
शुचिः शुचि pos=a,g=f,c=1,n=s
उपचक्राम उपक्रम् pos=v,p=3,n=s,l=lit
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
कश्यपः कश्यप pos=n,g=m,c=1,n=s