Original

इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते ।अपत्यार्थं समारम्भो भवतश्चायमीप्सितः ॥ २२ ॥

Segmented

इन्द्र-अर्थः ऽयम् समारम्भः सर्वेषाम् नः प्रजापते अपत्य-अर्थम् समारम्भो भवतः च अयम् ईप्सितः

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
समारम्भः समारम्भ pos=n,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
नः मद् pos=n,g=,c=6,n=p
प्रजापते प्रजापति pos=n,g=m,c=8,n=s
अपत्य अपत्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
समारम्भो समारम्भ pos=n,g=m,c=1,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
ईप्सितः ईप्सय् pos=va,g=m,c=1,n=s,f=part