Original

भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान् ।प्रसादः क्रियतां चैव देवराजस्य याचतः ॥ २० ॥

Segmented

भवतु एष पतत्रीणाम् इन्द्रो अतिबल-सत्त्ववान् प्रसादः क्रियताम् च एव देवराजस्य याचतः

Analysis

Word Lemma Parse
भवतु भू pos=v,p=3,n=s,l=lot
एष एतद् pos=n,g=m,c=1,n=s
पतत्रीणाम् पतत्रि pos=n,g=m,c=6,n=p
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
अतिबल अतिबल pos=a,comp=y
सत्त्ववान् सत्त्ववत् pos=a,g=m,c=1,n=s
प्रसादः प्रसाद pos=n,g=m,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
pos=i
एव एव pos=i
देवराजस्य देवराज pos=n,g=m,c=6,n=s
याचतः याच् pos=va,g=m,c=6,n=s,f=part