Original

कश्यपस्य द्विजातेश्च कथं वै पक्षिराट्सुतः ।अधृष्यः सर्वभूतानामवध्यश्चाभवत्कथम् ॥ २ ॥

Segmented

कश्यपस्य द्विजाति च कथम् वै पक्षिराट् सुतः अधृष्यः सर्व-भूतानाम् अवध्यः च अभवत् कथम्

Analysis

Word Lemma Parse
कश्यपस्य कश्यप pos=n,g=m,c=6,n=s
द्विजाति द्विजाति pos=n,g=m,c=6,n=s
pos=i
कथम् कथम् pos=i
वै वै pos=i
पक्षिराट् पक्षिराज् pos=n,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s
अधृष्यः अधृष्य pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
अवध्यः अवध्य pos=a,g=m,c=1,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
कथम् कथम् pos=i