Original

न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः ।भवतां च न मिथ्यायं संकल्पो मे चिकीर्षितः ॥ १९ ॥

Segmented

न मिथ्या ब्रह्मणो वाक्यम् कर्तुम् अर्हथ सत्तमाः भवताम् च न मिथ्या अयम् संकल्पो मे चिकीर्षितः

Analysis

Word Lemma Parse
pos=i
मिथ्या मिथ्या pos=i
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat
सत्तमाः सत्तम pos=a,g=m,c=8,n=p
भवताम् भवत् pos=a,g=m,c=6,n=p
pos=i
pos=i
मिथ्या मिथ्या pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
संकल्पो संकल्प pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
चिकीर्षितः चिकीर्ष् pos=va,g=m,c=1,n=s,f=part