Original

अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः ।इन्द्रार्थं च भवन्तोऽपि यत्नवन्तस्तपोधनाः ॥ १८ ॥

Segmented

अयम् इन्द्रः त्रिभुवने नियोगाद् ब्रह्मणः कृतः इन्द्र-अर्थम् च भवन्तो ऽपि यत्नवत् तपोधनाः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
त्रिभुवने त्रिभुवन pos=n,g=n,c=7,n=s
नियोगाद् नियोग pos=n,g=m,c=5,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
इन्द्र इन्द्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
भवन्तो भवत् pos=a,g=m,c=1,n=p
ऽपि अपि pos=i
यत्नवत् यत्नवत् pos=a,g=m,c=1,n=p
तपोधनाः तपोधन pos=a,g=m,c=1,n=p