Original

एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः ।तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः ॥ १७ ॥

Segmented

एवम् अस्तु इति तम् च अपि प्रत्यूचुः सत्य-वादिनः तान् कश्यप उवाच इदम् सान्त्व-पूर्वम् प्रजापतिः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
प्रत्यूचुः प्रतिवच् pos=v,p=3,n=p,l=lit
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
कश्यप कश्यप pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
सान्त्व सान्त्व pos=n,comp=y
पूर्वम् पूर्वम् pos=i
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s