Original

तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः ।वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत ॥ १६ ॥

Segmented

तत् श्रुत्वा देवराजस्य कश्यपो ऽथ प्रजापतिः वालखिल्यान् उपागम्य कर्म-सिद्धिम् अपृच्छत

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
देवराजस्य देवराज pos=n,g=m,c=6,n=s
कश्यपो कश्यप pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
वालखिल्यान् वालखिल्य pos=n,g=m,c=2,n=p
उपागम्य उपागम् pos=vi
कर्म कर्मन् pos=n,comp=y
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
अपृच्छत प्रच्छ् pos=v,p=3,n=s,l=lan