Original

तद्बुद्ध्वा भृशसंतप्तो देवराजः शतक्रतुः ।जगाम शरणं तत्र कश्यपं संशितव्रतम् ॥ १५ ॥

Segmented

तद् बुद्ध्वा भृश-संतप्तः देवराजः शतक्रतुः जगाम शरणम् तत्र कश्यपम् संशित-व्रतम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
बुद्ध्वा बुध् pos=vi
भृश भृश pos=a,comp=y
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
देवराजः देवराज pos=n,g=m,c=1,n=s
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
शरणम् शरण pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
कश्यपम् कश्यप pos=n,g=m,c=2,n=s
संशित संशित pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s