Original

इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः ।तपसो नः फलेनाद्य दारुणः संभवत्विति ॥ १४ ॥

Segmented

इन्द्रात् शत-गुणः शौर्ये वीर्ये च एव मनः-जवः तपसो नः फलेन अद्य दारुणः संभवतु इति

Analysis

Word Lemma Parse
इन्द्रात् इन्द्र pos=n,g=m,c=5,n=s
शत शत pos=n,comp=y
गुणः गुण pos=n,g=m,c=1,n=s
शौर्ये शौर्य pos=n,g=n,c=7,n=s
वीर्ये वीर्य pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
मनः मनस् pos=n,comp=y
जवः जव pos=n,g=m,c=1,n=s
तपसो तपस् pos=n,g=n,c=5,n=s
नः मद् pos=n,g=,c=6,n=p
फलेन फल pos=n,g=n,c=3,n=s
अद्य अद्य pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s
संभवतु सम्भू pos=v,p=3,n=s,l=lot
इति इति pos=i