Original

कामवीर्यः कामगमो देवराजभयप्रदः ।इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः ॥ १३ ॥

Segmented

काम-वीर्यः काम-गमः देव-राज-भय-प्रदः इन्द्रो ऽन्यः सर्व-देवानाम् भवेद् इति यत-व्रताः

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
गमः गम pos=a,g=m,c=1,n=s
देव देव pos=n,comp=y
राज राजन् pos=n,comp=y
भय भय pos=n,comp=y
प्रदः प्रद pos=a,g=m,c=1,n=s
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
ऽन्यः अन्य pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
देवानाम् देव pos=n,g=m,c=6,n=p
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
यत यम् pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p