Original

जुहुवुस्ते सुतपसो विधिवज्जातवेदसम् ।मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु ॥ १२ ॥

Segmented

जुहुवुः ते सुतपसो विधिवत् जातवेदसम् मन्त्रैः उच्चावचैः विप्रा येन कामेन तत् शृणु

Analysis

Word Lemma Parse
जुहुवुः हु pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
सुतपसो सुतपस् pos=n,g=m,c=1,n=p
विधिवत् विधिवत् pos=i
जातवेदसम् जातवेदस् pos=n,g=m,c=2,n=s
मन्त्रैः मन्त्र pos=n,g=n,c=3,n=p
उच्चावचैः उच्चावच pos=a,g=n,c=3,n=p
विप्रा विप्र pos=n,g=m,c=1,n=p
येन यद् pos=n,g=m,c=3,n=s
कामेन काम pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot