Original

तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः ।आरेभिरे महत्कर्म तदा शक्रभयंकरम् ॥ ११ ॥

Segmented

ते ऽथ रोष-समाविष्टाः सु भृशम् जात-मन्यवः आरेभिरे महत् कर्म तदा शक्र-भयंकरम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
रोष रोष pos=n,comp=y
समाविष्टाः समाविश् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
भृशम् भृशम् pos=i
जात जन् pos=va,comp=y,f=part
मन्यवः मन्यु pos=n,g=m,c=1,n=p
आरेभिरे आरभ् pos=v,p=3,n=p,l=lit
महत् महत् pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
तदा तदा pos=i
शक्र शक्र pos=n,comp=y
भयंकरम् भयंकर pos=a,g=n,c=2,n=s