Original

तांश्च सर्वान्स्मयाविष्टो वीर्योन्मत्तः पुरंदरः ।अवहस्यात्यगाच्छीघ्रं लङ्घयित्वावमन्य च ॥ १० ॥

Segmented

तान् च सर्वान् स्मय-आविष्टः वीर्य-उन्मत्तः पुरंदरः अवहस्य अत्यगात् शीघ्रम् लङ्घयित्वा अवमन्य च

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
स्मय स्मय pos=n,comp=y
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
वीर्य वीर्य pos=n,comp=y
उन्मत्तः उन्मद् pos=va,g=m,c=1,n=s,f=part
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s
अवहस्य अवहस् pos=vi
अत्यगात् अतिगा pos=v,p=3,n=s,l=lun
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
लङ्घयित्वा लङ्घय् pos=vi
अवमन्य अवमन् pos=vi
pos=i