Original

शौनक उवाच ।कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज ।तपसा वालखिल्यानां संभूतो गरुडः कथम् ॥ १ ॥

Segmented

शौनक उवाच को ऽपराधो महा-इन्द्रस्य कः प्रमादः च सूतज तपसा वालखिल्यानाम् सम्भूतो गरुडः कथम्

Analysis

Word Lemma Parse
शौनक शौनक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
को pos=n,g=m,c=1,n=s
ऽपराधो अपराध pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
कः pos=n,g=m,c=1,n=s
प्रमादः प्रमाद pos=n,g=m,c=1,n=s
pos=i
सूतज सूतज pos=n,g=m,c=8,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
वालखिल्यानाम् वालखिल्य pos=n,g=m,c=6,n=p
सम्भूतो सम्भू pos=va,g=m,c=1,n=s,f=part
गरुडः गरुड pos=n,g=m,c=1,n=s
कथम् कथम् pos=i