Original

शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम् ।अचिन्त्यमनभिज्ञेयं सर्वभूतभयंकरम् ॥ ७ ॥

Segmented

शैल-शृङ्ग-प्रतीकाशम् ब्रह्म-दण्डम् इव उद्यतम् अचिन्त्यम् अनभिज्ञेयम् सर्व-भूत-भयंकरम्

Analysis

Word Lemma Parse
शैल शैल pos=n,comp=y
शृङ्ग शृङ्ग pos=n,comp=y
प्रतीकाशम् प्रतीकाश pos=n,g=m,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
दण्डम् दण्ड pos=n,g=m,c=2,n=s
इव इव pos=i
उद्यतम् उद्यम् pos=va,g=m,c=2,n=s,f=part
अचिन्त्यम् अचिन्त्य pos=a,g=m,c=2,n=s
अनभिज्ञेयम् अनभिज्ञेय pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
भयंकरम् भयंकर pos=a,g=m,c=2,n=s