Original

ददर्श तं पिता चापि दिव्यरूपं विहंगमम् ।तेजोवीर्यबलोपेतं मनोमारुतरंहसम् ॥ ६ ॥

Segmented

ददर्श तम् पिता च अपि दिव्य-रूपम् विहंगमम् तेजः-वीर्य-बल-उपेतम् मनः-मारुत-रंहसम्

Analysis

Word Lemma Parse
ददर्श दृश् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
दिव्य दिव्य pos=a,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
विहंगमम् विहंगम pos=n,g=m,c=2,n=s
तेजः तेजस् pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
बल बल pos=n,comp=y
उपेतम् उपे pos=va,g=m,c=2,n=s,f=part
मनः मनस् pos=n,comp=y
मारुत मारुत pos=n,comp=y
रंहसम् रंहस् pos=n,g=m,c=2,n=s