Original

स गत्वा पर्वतश्रेष्ठं गन्धमादनमव्ययम् ।ददर्श कश्यपं तत्र पितरं तपसि स्थितम् ॥ ५ ॥

Segmented

स गत्वा पर्वत-श्रेष्ठम् गन्धमादनम् अव्ययम् ददर्श कश्यपम् तत्र पितरम् तपसि स्थितम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
पर्वत पर्वत pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
गन्धमादनम् गन्धमादन pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
कश्यपम् कश्यप pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part