Original

इति समरवरं सुरास्थितं परिघसहस्रशतैः समाकुलम् ।विगलितमिव चाम्बरान्तरे तपनमरीचिविभासितं बभौ ॥ ४७ ॥

Segmented

इति समर-वरम् सुर-आस्थितम् परिघ-सहस्र-शतैः समाकुलम् विगलितम् इव च अम्बर-अन्तरे तपन-मरीचि-विभासितम् बभौ

Analysis

Word Lemma Parse
इति इति pos=i
समर समर pos=n,comp=y
वरम् वर pos=a,g=n,c=1,n=s
सुर सुर pos=n,comp=y
आस्थितम् आस्था pos=va,g=n,c=1,n=s,f=part
परिघ परिघ pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
शतैः शत pos=n,g=m,c=3,n=p
समाकुलम् समाकुल pos=a,g=n,c=1,n=s
विगलितम् विगल् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
pos=i
अम्बर अम्बर pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
तपन तपन pos=n,comp=y
मरीचि मरीचि pos=n,comp=y
विभासितम् विभास् pos=va,g=n,c=2,n=s,f=part
बभौ भा pos=v,p=3,n=s,l=lit