Original

अनुपमबलवीर्यतेजसो धृतमनसः परिरक्षणेऽमृतस्य ।असुरपुरविदारणाः सुरा ज्वलनसमिद्धवपुःप्रकाशिनः ॥ ४६ ॥

Segmented

अनुपम-बल-वीर्य-तेजसः धृत-मनसः परिरक्षणे ऽमृतस्य असुर-पुर-विदारणाः सुरा ज्वलन-समिद्ध-वपुः-प्रकाशिन्

Analysis

Word Lemma Parse
अनुपम अनुपम pos=a,comp=y
बल बल pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
तेजसः तेजस् pos=n,g=m,c=1,n=p
धृत धृ pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
परिरक्षणे परिरक्षण pos=n,g=n,c=7,n=s
ऽमृतस्य अमृत pos=n,g=n,c=6,n=s
असुर असुर pos=n,comp=y
पुर पुर pos=n,comp=y
विदारणाः विदारण pos=a,g=m,c=1,n=p
सुरा सुर pos=n,g=m,c=1,n=p
ज्वलन ज्वलन pos=n,comp=y
समिद्ध समिन्ध् pos=va,comp=y,f=part
वपुः वपुस् pos=n,comp=y
प्रकाशिन् प्रकाशिन् pos=a,g=m,c=1,n=p