Original

शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान् ।स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः ॥ ४४ ॥

Segmented

शक्तीः च विविधाः तीक्ष्णाः करवालान् च निर्मलान् स्व-देह-रूपाणि आदाय गदाः च उग्र-प्रदर्शनाः

Analysis

Word Lemma Parse
शक्तीः शक्ति pos=n,g=f,c=2,n=p
pos=i
विविधाः विविध pos=a,g=f,c=2,n=p
तीक्ष्णाः तीक्ष्ण pos=a,g=f,c=2,n=p
करवालान् करवाल pos=n,g=m,c=2,n=p
pos=i
निर्मलान् निर्मल pos=a,g=m,c=2,n=p
स्व स्व pos=a,comp=y
देह देह pos=n,comp=y
रूपाणि रूप pos=n,g=n,c=2,n=p
आदाय आदा pos=vi
गदाः गदा pos=n,g=f,c=2,n=p
pos=i
उग्र उग्र pos=a,comp=y
प्रदर्शनाः प्रदर्शन pos=n,g=f,c=2,n=p