Original

सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः ।चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान् ॥ ४३ ॥

Segmented

स विस्फुलिङ्ग-ज्वाला स धूमानि च सर्वशः चक्राणि परिघान् च एव त्रिशूलानि परश्वधान्

Analysis

Word Lemma Parse
pos=i
विस्फुलिङ्ग विस्फुलिङ्ग pos=n,comp=y
ज्वाला ज्वाला pos=n,g=n,c=2,n=p
pos=i
धूमानि धूम pos=n,g=n,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i
चक्राणि चक्र pos=n,g=n,c=2,n=p
परिघान् परिघ pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
त्रिशूलानि त्रिशूल pos=n,g=n,c=2,n=p
परश्वधान् परश्वध pos=n,g=m,c=2,n=p