Original

तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः ।परिवार्यामृतं तस्थुर्वज्री चेन्द्रः शतक्रतुः ॥ ४० ॥

Segmented

तत् श्रुत्वा विबुधा वाक्यम् विस्मिता यत्नम् आस्थिताः परिवार्य अमृतम् तस्थुः वज्री च इन्द्रः शतक्रतुः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
विबुधा विबुध pos=n,g=m,c=1,n=p
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
विस्मिता विस्मि pos=va,g=m,c=1,n=p,f=part
यत्नम् यत्न pos=n,g=m,c=2,n=s
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part
परिवार्य परिवारय् pos=vi
अमृतम् अमृत pos=n,g=n,c=2,n=s
तस्थुः स्था pos=v,p=3,n=p,l=lit
वज्री वज्रिन् pos=n,g=m,c=1,n=s
pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s