Original

एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः ।दयार्थं वालखिल्यानां न च स्थानमविन्दत ॥ ४ ॥

Segmented

एवम् सो ऽभ्यपतद् देशान् बहून् स गज-कच्छपः दया-अर्थम् वालखिल्यानाम् न च स्थानम् अविन्दत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यपतद् अभिपत् pos=v,p=3,n=s,l=lan
देशान् देश pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
pos=i
गज गज pos=n,comp=y
कच्छपः कच्छप pos=n,g=m,c=1,n=s
दया दया pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वालखिल्यानाम् वालखिल्य pos=n,g=m,c=6,n=p
pos=i
pos=i
स्थानम् स्थान pos=n,g=n,c=2,n=s
अविन्दत विद् pos=v,p=3,n=s,l=lan