Original

युष्मान्संबोधयाम्येष यथा स न हरेद्बलात् ।अतुलं हि बलं तस्य बृहस्पतिरुवाच मे ॥ ३९ ॥

Segmented

युष्मान् संबोधयामि एष यथा स न हरेद् बलात् अतुलम् हि बलम् तस्य बृहस्पतिः उवाच मे

Analysis

Word Lemma Parse
युष्मान् त्वद् pos=n,g=,c=2,n=p
संबोधयामि सम्बोधय् pos=v,p=1,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
यथा यथा pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
हरेद् हृ pos=v,p=3,n=s,l=vidhilin
बलात् बल pos=n,g=n,c=5,n=s
अतुलम् अतुल pos=a,g=n,c=1,n=s
हि हि pos=i
बलम् बल pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मे मद् pos=n,g=,c=6,n=s