Original

सूत उवाच ।श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः ।महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः ॥ ३८ ॥

Segmented

सूत उवाच श्रुत्वा एतत् वचनम् शक्रः प्रोवाच अमृत-रक्षिणः महा-वीर्य-बलः पक्षी हर्तुम् सोमम् इह उद्यतः

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
अमृत अमृत pos=n,comp=y
रक्षिणः रक्षिन् pos=a,g=m,c=2,n=p
महा महत् pos=a,comp=y
वीर्य वीर्य pos=n,comp=y
बलः बल pos=n,g=m,c=1,n=s
पक्षी पक्षिन् pos=n,g=m,c=1,n=s
हर्तुम् हृ pos=vi
सोमम् सोम pos=n,g=m,c=2,n=s
इह इह pos=i
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part