Original

कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः ।हर्तुं सोममनुप्राप्तो बलवान्कामरूपवान् ॥ ३६ ॥

Segmented

कश्यपस्य मुनेः पुत्रो विनतायाः च खेचरः हर्तुम् सोमम् अनुप्राप्तो बलवान् काम-रूपवान्

Analysis

Word Lemma Parse
कश्यपस्य कश्यप pos=n,g=m,c=6,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
विनतायाः विनता pos=n,g=f,c=6,n=s
pos=i
खेचरः खेचर pos=n,g=m,c=1,n=s
हर्तुम् हृ pos=vi
सोमम् सोम pos=n,g=m,c=2,n=s
अनुप्राप्तो अनुप्राप् pos=va,g=m,c=1,n=s,f=part
बलवान् बलवत् pos=a,g=m,c=1,n=s
काम काम pos=n,comp=y
रूपवान् रूपवत् pos=a,g=m,c=1,n=s