Original

बृहस्पतिरुवाच ।तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो ।तपसा वालखिल्यानां भूतमुत्पन्नमद्भुतम् ॥ ३५ ॥

Segmented

बृहस्पतिः उवाच ते अपराधतः देवेन्द्र प्रमादात् च शतक्रतो तपसा वालखिल्यानाम् भूतम् उत्पन्नम् अद्भुतम्

Analysis

Word Lemma Parse
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते त्वद् pos=n,g=,c=6,n=s
अपराधतः अपराध pos=n,g=m,c=5,n=s
देवेन्द्र देवेन्द्र pos=n,g=m,c=8,n=s
प्रमादात् प्रमाद pos=n,g=m,c=5,n=s
pos=i
शतक्रतो शतक्रतु pos=n,g=m,c=8,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
वालखिल्यानाम् वालखिल्य pos=n,g=m,c=6,n=p
भूतम् भूत pos=n,g=n,c=1,n=s
उत्पन्नम् उत्पद् pos=va,g=n,c=1,n=s,f=part
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s