Original

किमर्थं भगवन्घोरा महोत्पाताः समुत्थिताः ।न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत् ॥ ३४ ॥

Segmented

किम् अर्थम् भगवन् घोरा महा-उत्पाताः समुत्थिताः न च शत्रुम् प्रपश्यामि युधि यो नः प्रधर्षयेत्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
घोरा घोर pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
उत्पाताः उत्पात pos=n,g=m,c=1,n=p
समुत्थिताः समुत्था pos=va,g=m,c=1,n=p,f=part
pos=i
pos=i
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
प्रपश्यामि प्रपश् pos=v,p=1,n=s,l=lat
युधि युध् pos=n,g=f,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=2,n=p
प्रधर्षयेत् प्रधर्षय् pos=v,p=3,n=s,l=vidhilin