Original

ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः ।उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम् ॥ ३३ ॥

Segmented

ततस् त्रास-समुद्विग्नः सह देवैः शतक्रतुः उत्पातान् दारुणान् पश्यन्न् इति उवाच बृहस्पतिम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्रास त्रास pos=n,comp=y
समुद्विग्नः समुद्विज् pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
देवैः देव pos=n,g=m,c=3,n=p
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
उत्पातान् उत्पात pos=n,g=m,c=2,n=p
दारुणान् दारुण pos=a,g=m,c=2,n=p
पश्यन्न् दृश् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s