Original

मम्लुर्माल्यानि देवानां शेमुस्तेजांसि चैव हि ।उत्पातमेघा रौद्राश्च ववर्षुः शोणितं बहु ।रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन् ॥ ३२ ॥

Segmented

मम्लुः माल्यानि देवानाम् शेमुः तेजांसि च एव हि उत्पात-मेघाः रौद्राः च ववर्षुः शोणितम् बहु रजांसि मुकुटानि एषाम् उत्थितानि व्यधर्षयन्

Analysis

Word Lemma Parse
मम्लुः म्ला pos=v,p=3,n=p,l=lit
माल्यानि माल्य pos=n,g=n,c=1,n=p
देवानाम् देव pos=n,g=m,c=6,n=p
शेमुः शम् pos=v,p=3,n=p,l=lit
तेजांसि तेजस् pos=n,g=n,c=1,n=p
pos=i
एव एव pos=i
हि हि pos=i
उत्पात उत्पात pos=n,comp=y
मेघाः मेघ pos=n,g=m,c=1,n=p
रौद्राः रौद्र pos=a,g=m,c=1,n=p
pos=i
ववर्षुः वृष् pos=v,p=3,n=p,l=lit
शोणितम् शोणित pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
रजांसि रजस् pos=n,g=n,c=1,n=p
मुकुटानि मुकुट pos=n,g=n,c=2,n=p
एषाम् इदम् pos=n,g=n,c=6,n=p
उत्थितानि उत्था pos=va,g=n,c=1,n=p,f=part
व्यधर्षयन् विधर्षय् pos=v,p=3,n=p,l=lan