Original

निरभ्रमपि चाकाशं प्रजगर्ज महास्वनम् ।देवानामपि यो देवः सोऽप्यवर्षदसृक्तदा ॥ ३१ ॥

Segmented

निरभ्रम् अपि च आकाशम् प्रजगर्ज महा-स्वनम् देवानाम् अपि यो देवः सो अपि अवर्षत् असृक्

Analysis

Word Lemma Parse
निरभ्रम् निरभ्र pos=a,g=n,c=1,n=s
अपि अपि pos=i
pos=i
आकाशम् आकाश pos=n,g=n,c=1,n=s
प्रजगर्ज प्रगर्ज् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
अपि अपि pos=i
यो यद् pos=n,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
अपि अपि pos=i
अवर्षत् वृष् pos=v,p=3,n=s,l=lan
असृक् तदा pos=i