Original

स तद्विनाशसंत्रासादनुपत्य खगाधिपः ।शाखामास्येन जग्राह तेषामेवान्ववेक्षया ।शनैः पर्यपतत्पक्षी पर्वतान्प्रविशातयन् ॥ ३ ॥

Segmented

स तद्-विनाश-संत्रासात् अनुपत्य खगाधिपः शाखाम् आस्येन जग्राह तेषाम् एव अन्ववेक्षया शनैः पर्यपतत् पक्षी पर्वतान् प्रविशातयन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
विनाश विनाश pos=n,comp=y
संत्रासात् संत्रास pos=n,g=m,c=5,n=s
अनुपत्य अनुपत् pos=vi
खगाधिपः खगाधिप pos=n,g=m,c=1,n=s
शाखाम् शाखा pos=n,g=f,c=2,n=s
आस्येन आस्य pos=n,g=n,c=3,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
तेषाम् तद् pos=n,g=m,c=6,n=p
एव एव pos=i
अन्ववेक्षया अन्ववेक्षा pos=n,g=f,c=3,n=s
शनैः शनैस् pos=i
पर्यपतत् परिपत् pos=v,p=3,n=s,l=lan
पक्षी पक्षिन् pos=n,g=m,c=1,n=s
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
प्रविशातयन् प्रविशातय् pos=va,g=m,c=1,n=s,f=part